Declension table of ?samānārthaprayojana

Deva

NeuterSingularDualPlural
Nominativesamānārthaprayojanam samānārthaprayojane samānārthaprayojanāni
Vocativesamānārthaprayojana samānārthaprayojane samānārthaprayojanāni
Accusativesamānārthaprayojanam samānārthaprayojane samānārthaprayojanāni
Instrumentalsamānārthaprayojanena samānārthaprayojanābhyām samānārthaprayojanaiḥ
Dativesamānārthaprayojanāya samānārthaprayojanābhyām samānārthaprayojanebhyaḥ
Ablativesamānārthaprayojanāt samānārthaprayojanābhyām samānārthaprayojanebhyaḥ
Genitivesamānārthaprayojanasya samānārthaprayojanayoḥ samānārthaprayojanānām
Locativesamānārthaprayojane samānārthaprayojanayoḥ samānārthaprayojaneṣu

Compound samānārthaprayojana -

Adverb -samānārthaprayojanam -samānārthaprayojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria