Declension table of ?samānārthaprayojana

Deva

MasculineSingularDualPlural
Nominativesamānārthaprayojanaḥ samānārthaprayojanau samānārthaprayojanāḥ
Vocativesamānārthaprayojana samānārthaprayojanau samānārthaprayojanāḥ
Accusativesamānārthaprayojanam samānārthaprayojanau samānārthaprayojanān
Instrumentalsamānārthaprayojanena samānārthaprayojanābhyām samānārthaprayojanaiḥ samānārthaprayojanebhiḥ
Dativesamānārthaprayojanāya samānārthaprayojanābhyām samānārthaprayojanebhyaḥ
Ablativesamānārthaprayojanāt samānārthaprayojanābhyām samānārthaprayojanebhyaḥ
Genitivesamānārthaprayojanasya samānārthaprayojanayoḥ samānārthaprayojanānām
Locativesamānārthaprayojane samānārthaprayojanayoḥ samānārthaprayojaneṣu

Compound samānārthaprayojana -

Adverb -samānārthaprayojanam -samānārthaprayojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria