Declension table of ?samānārṣeya

Deva

NeuterSingularDualPlural
Nominativesamānārṣeyam samānārṣeye samānārṣeyāṇi
Vocativesamānārṣeya samānārṣeye samānārṣeyāṇi
Accusativesamānārṣeyam samānārṣeye samānārṣeyāṇi
Instrumentalsamānārṣeyeṇa samānārṣeyābhyām samānārṣeyaiḥ
Dativesamānārṣeyāya samānārṣeyābhyām samānārṣeyebhyaḥ
Ablativesamānārṣeyāt samānārṣeyābhyām samānārṣeyebhyaḥ
Genitivesamānārṣeyasya samānārṣeyayoḥ samānārṣeyāṇām
Locativesamānārṣeye samānārṣeyayoḥ samānārṣeyeṣu

Compound samānārṣeya -

Adverb -samānārṣeyam -samānārṣeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria