Declension table of ?samānābhihāra

Deva

MasculineSingularDualPlural
Nominativesamānābhihāraḥ samānābhihārau samānābhihārāḥ
Vocativesamānābhihāra samānābhihārau samānābhihārāḥ
Accusativesamānābhihāram samānābhihārau samānābhihārān
Instrumentalsamānābhihāreṇa samānābhihārābhyām samānābhihāraiḥ samānābhihārebhiḥ
Dativesamānābhihārāya samānābhihārābhyām samānābhihārebhyaḥ
Ablativesamānābhihārāt samānābhihārābhyām samānābhihārebhyaḥ
Genitivesamānābhihārasya samānābhihārayoḥ samānābhihārāṇām
Locativesamānābhihāre samānābhihārayoḥ samānābhihāreṣu

Compound samānābhihāra -

Adverb -samānābhihāram -samānābhihārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria