Declension table of ?samāma

Deva

MasculineSingularDualPlural
Nominativesamāmaḥ samāmau samāmāḥ
Vocativesamāma samāmau samāmāḥ
Accusativesamāmam samāmau samāmān
Instrumentalsamāmena samāmābhyām samāmaiḥ samāmebhiḥ
Dativesamāmāya samāmābhyām samāmebhyaḥ
Ablativesamāmāt samāmābhyām samāmebhyaḥ
Genitivesamāmasya samāmayoḥ samāmānām
Locativesamāme samāmayoḥ samāmeṣu

Compound samāma -

Adverb -samāmam -samāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria