Declension table of ?samālya

Deva

NeuterSingularDualPlural
Nominativesamālyam samālye samālyāni
Vocativesamālya samālye samālyāni
Accusativesamālyam samālye samālyāni
Instrumentalsamālyena samālyābhyām samālyaiḥ
Dativesamālyāya samālyābhyām samālyebhyaḥ
Ablativesamālyāt samālyābhyām samālyebhyaḥ
Genitivesamālyasya samālyayoḥ samālyānām
Locativesamālye samālyayoḥ samālyeṣu

Compound samālya -

Adverb -samālyam -samālyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria