Declension table of ?samāloca

Deva

MasculineSingularDualPlural
Nominativesamālocaḥ samālocau samālocāḥ
Vocativesamāloca samālocau samālocāḥ
Accusativesamālocam samālocau samālocān
Instrumentalsamālocena samālocābhyām samālocaiḥ samālocebhiḥ
Dativesamālocāya samālocābhyām samālocebhyaḥ
Ablativesamālocāt samālocābhyām samālocebhyaḥ
Genitivesamālocasya samālocayoḥ samālocānām
Locativesamāloce samālocayoḥ samāloceṣu

Compound samāloca -

Adverb -samālocam -samālocāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria