Declension table of ?samāliptā

Deva

FeminineSingularDualPlural
Nominativesamāliptā samālipte samāliptāḥ
Vocativesamālipte samālipte samāliptāḥ
Accusativesamāliptām samālipte samāliptāḥ
Instrumentalsamāliptayā samāliptābhyām samāliptābhiḥ
Dativesamāliptāyai samāliptābhyām samāliptābhyaḥ
Ablativesamāliptāyāḥ samāliptābhyām samāliptābhyaḥ
Genitivesamāliptāyāḥ samāliptayoḥ samāliptānām
Locativesamāliptāyām samāliptayoḥ samāliptāsu

Adverb -samāliptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria