Declension table of ?samālipta

Deva

NeuterSingularDualPlural
Nominativesamāliptam samālipte samāliptāni
Vocativesamālipta samālipte samāliptāni
Accusativesamāliptam samālipte samāliptāni
Instrumentalsamāliptena samāliptābhyām samāliptaiḥ
Dativesamāliptāya samāliptābhyām samāliptebhyaḥ
Ablativesamāliptāt samāliptābhyām samāliptebhyaḥ
Genitivesamāliptasya samāliptayoḥ samāliptānām
Locativesamālipte samāliptayoḥ samālipteṣu

Compound samālipta -

Adverb -samāliptam -samāliptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria