Declension table of ?samālī

Deva

FeminineSingularDualPlural
Nominativesamālī samālyau samālyaḥ
Vocativesamāli samālyau samālyaḥ
Accusativesamālīm samālyau samālīḥ
Instrumentalsamālyā samālībhyām samālībhiḥ
Dativesamālyai samālībhyām samālībhyaḥ
Ablativesamālyāḥ samālībhyām samālībhyaḥ
Genitivesamālyāḥ samālyoḥ samālīnām
Locativesamālyām samālyoḥ samālīṣu

Compound samāli - samālī -

Adverb -samāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria