Declension table of ?samāliṅgitā

Deva

FeminineSingularDualPlural
Nominativesamāliṅgitā samāliṅgite samāliṅgitāḥ
Vocativesamāliṅgite samāliṅgite samāliṅgitāḥ
Accusativesamāliṅgitām samāliṅgite samāliṅgitāḥ
Instrumentalsamāliṅgitayā samāliṅgitābhyām samāliṅgitābhiḥ
Dativesamāliṅgitāyai samāliṅgitābhyām samāliṅgitābhyaḥ
Ablativesamāliṅgitāyāḥ samāliṅgitābhyām samāliṅgitābhyaḥ
Genitivesamāliṅgitāyāḥ samāliṅgitayoḥ samāliṅgitānām
Locativesamāliṅgitāyām samāliṅgitayoḥ samāliṅgitāsu

Adverb -samāliṅgitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria