Declension table of samāliṅgitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | samāliṅgitam | samāliṅgite | samāliṅgitāni |
Vocative | samāliṅgita | samāliṅgite | samāliṅgitāni |
Accusative | samāliṅgitam | samāliṅgite | samāliṅgitāni |
Instrumental | samāliṅgitena | samāliṅgitābhyām | samāliṅgitaiḥ |
Dative | samāliṅgitāya | samāliṅgitābhyām | samāliṅgitebhyaḥ |
Ablative | samāliṅgitāt | samāliṅgitābhyām | samāliṅgitebhyaḥ |
Genitive | samāliṅgitasya | samāliṅgitayoḥ | samāliṅgitānām |
Locative | samāliṅgite | samāliṅgitayoḥ | samāliṅgiteṣu |