Declension table of ?samāliṅgita

Deva

NeuterSingularDualPlural
Nominativesamāliṅgitam samāliṅgite samāliṅgitāni
Vocativesamāliṅgita samāliṅgite samāliṅgitāni
Accusativesamāliṅgitam samāliṅgite samāliṅgitāni
Instrumentalsamāliṅgitena samāliṅgitābhyām samāliṅgitaiḥ
Dativesamāliṅgitāya samāliṅgitābhyām samāliṅgitebhyaḥ
Ablativesamāliṅgitāt samāliṅgitābhyām samāliṅgitebhyaḥ
Genitivesamāliṅgitasya samāliṅgitayoḥ samāliṅgitānām
Locativesamāliṅgite samāliṅgitayoḥ samāliṅgiteṣu

Compound samāliṅgita -

Adverb -samāliṅgitam -samāliṅgitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria