Declension table of samāliṅgitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | samāliṅgitaḥ | samāliṅgitau | samāliṅgitāḥ |
Vocative | samāliṅgita | samāliṅgitau | samāliṅgitāḥ |
Accusative | samāliṅgitam | samāliṅgitau | samāliṅgitān |
Instrumental | samāliṅgitena | samāliṅgitābhyām | samāliṅgitaiḥ |
Dative | samāliṅgitāya | samāliṅgitābhyām | samāliṅgitebhyaḥ |
Ablative | samāliṅgitāt | samāliṅgitābhyām | samāliṅgitebhyaḥ |
Genitive | samāliṅgitasya | samāliṅgitayoḥ | samāliṅgitānām |
Locative | samāliṅgite | samāliṅgitayoḥ | samāliṅgiteṣu |