Declension table of ?samāliṅgana

Deva

NeuterSingularDualPlural
Nominativesamāliṅganam samāliṅgane samāliṅganāni
Vocativesamāliṅgana samāliṅgane samāliṅganāni
Accusativesamāliṅganam samāliṅgane samāliṅganāni
Instrumentalsamāliṅganena samāliṅganābhyām samāliṅganaiḥ
Dativesamāliṅganāya samāliṅganābhyām samāliṅganebhyaḥ
Ablativesamāliṅganāt samāliṅganābhyām samāliṅganebhyaḥ
Genitivesamāliṅganasya samāliṅganayoḥ samāliṅganānām
Locativesamāliṅgane samāliṅganayoḥ samāliṅganeṣu

Compound samāliṅgana -

Adverb -samāliṅganam -samāliṅganāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria