Declension table of samālambitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | samālambitam | samālambite | samālambitāni |
Vocative | samālambita | samālambite | samālambitāni |
Accusative | samālambitam | samālambite | samālambitāni |
Instrumental | samālambitena | samālambitābhyām | samālambitaiḥ |
Dative | samālambitāya | samālambitābhyām | samālambitebhyaḥ |
Ablative | samālambitāt | samālambitābhyām | samālambitebhyaḥ |
Genitive | samālambitasya | samālambitayoḥ | samālambitānām |
Locative | samālambite | samālambitayoḥ | samālambiteṣu |