Declension table of ?samālambita

Deva

MasculineSingularDualPlural
Nominativesamālambitaḥ samālambitau samālambitāḥ
Vocativesamālambita samālambitau samālambitāḥ
Accusativesamālambitam samālambitau samālambitān
Instrumentalsamālambitena samālambitābhyām samālambitaiḥ samālambitebhiḥ
Dativesamālambitāya samālambitābhyām samālambitebhyaḥ
Ablativesamālambitāt samālambitābhyām samālambitebhyaḥ
Genitivesamālambitasya samālambitayoḥ samālambitānām
Locativesamālambite samālambitayoḥ samālambiteṣu

Compound samālambita -

Adverb -samālambitam -samālambitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria