Declension table of ?samālambhana

Deva

NeuterSingularDualPlural
Nominativesamālambhanam samālambhane samālambhanāni
Vocativesamālambhana samālambhane samālambhanāni
Accusativesamālambhanam samālambhane samālambhanāni
Instrumentalsamālambhanena samālambhanābhyām samālambhanaiḥ
Dativesamālambhanāya samālambhanābhyām samālambhanebhyaḥ
Ablativesamālambhanāt samālambhanābhyām samālambhanebhyaḥ
Genitivesamālambhanasya samālambhanayoḥ samālambhanānām
Locativesamālambhane samālambhanayoḥ samālambhaneṣu

Compound samālambhana -

Adverb -samālambhanam -samālambhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria