Declension table of samālakṣyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | samālakṣyam | samālakṣye | samālakṣyāṇi |
Vocative | samālakṣya | samālakṣye | samālakṣyāṇi |
Accusative | samālakṣyam | samālakṣye | samālakṣyāṇi |
Instrumental | samālakṣyeṇa | samālakṣyābhyām | samālakṣyaiḥ |
Dative | samālakṣyāya | samālakṣyābhyām | samālakṣyebhyaḥ |
Ablative | samālakṣyāt | samālakṣyābhyām | samālakṣyebhyaḥ |
Genitive | samālakṣyasya | samālakṣyayoḥ | samālakṣyāṇām |
Locative | samālakṣye | samālakṣyayoḥ | samālakṣyeṣu |