Declension table of ?samālakṣya

Deva

NeuterSingularDualPlural
Nominativesamālakṣyam samālakṣye samālakṣyāṇi
Vocativesamālakṣya samālakṣye samālakṣyāṇi
Accusativesamālakṣyam samālakṣye samālakṣyāṇi
Instrumentalsamālakṣyeṇa samālakṣyābhyām samālakṣyaiḥ
Dativesamālakṣyāya samālakṣyābhyām samālakṣyebhyaḥ
Ablativesamālakṣyāt samālakṣyābhyām samālakṣyebhyaḥ
Genitivesamālakṣyasya samālakṣyayoḥ samālakṣyāṇām
Locativesamālakṣye samālakṣyayoḥ samālakṣyeṣu

Compound samālakṣya -

Adverb -samālakṣyam -samālakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria