Declension table of ?samālakṣya

Deva

MasculineSingularDualPlural
Nominativesamālakṣyaḥ samālakṣyau samālakṣyāḥ
Vocativesamālakṣya samālakṣyau samālakṣyāḥ
Accusativesamālakṣyam samālakṣyau samālakṣyān
Instrumentalsamālakṣyeṇa samālakṣyābhyām samālakṣyaiḥ samālakṣyebhiḥ
Dativesamālakṣyāya samālakṣyābhyām samālakṣyebhyaḥ
Ablativesamālakṣyāt samālakṣyābhyām samālakṣyebhyaḥ
Genitivesamālakṣyasya samālakṣyayoḥ samālakṣyāṇām
Locativesamālakṣye samālakṣyayoḥ samālakṣyeṣu

Compound samālakṣya -

Adverb -samālakṣyam -samālakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria