Declension table of ?samālagna

Deva

NeuterSingularDualPlural
Nominativesamālagnam samālagne samālagnāni
Vocativesamālagna samālagne samālagnāni
Accusativesamālagnam samālagne samālagnāni
Instrumentalsamālagnena samālagnābhyām samālagnaiḥ
Dativesamālagnāya samālagnābhyām samālagnebhyaḥ
Ablativesamālagnāt samālagnābhyām samālagnebhyaḥ
Genitivesamālagnasya samālagnayoḥ samālagnānām
Locativesamālagne samālagnayoḥ samālagneṣu

Compound samālagna -

Adverb -samālagnam -samālagnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria