Declension table of ?samālagna

Deva

MasculineSingularDualPlural
Nominativesamālagnaḥ samālagnau samālagnāḥ
Vocativesamālagna samālagnau samālagnāḥ
Accusativesamālagnam samālagnau samālagnān
Instrumentalsamālagnena samālagnābhyām samālagnaiḥ samālagnebhiḥ
Dativesamālagnāya samālagnābhyām samālagnebhyaḥ
Ablativesamālagnāt samālagnābhyām samālagnebhyaḥ
Genitivesamālagnasya samālagnayoḥ samālagnānām
Locativesamālagne samālagnayoḥ samālagneṣu

Compound samālagna -

Adverb -samālagnam -samālagnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria