Declension table of samālabhanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | samālabhanam | samālabhane | samālabhanāni |
Vocative | samālabhana | samālabhane | samālabhanāni |
Accusative | samālabhanam | samālabhane | samālabhanāni |
Instrumental | samālabhanena | samālabhanābhyām | samālabhanaiḥ |
Dative | samālabhanāya | samālabhanābhyām | samālabhanebhyaḥ |
Ablative | samālabhanāt | samālabhanābhyām | samālabhanebhyaḥ |
Genitive | samālabhanasya | samālabhanayoḥ | samālabhanānām |
Locative | samālabhane | samālabhanayoḥ | samālabhaneṣu |