Declension table of ?samālabhana

Deva

NeuterSingularDualPlural
Nominativesamālabhanam samālabhane samālabhanāni
Vocativesamālabhana samālabhane samālabhanāni
Accusativesamālabhanam samālabhane samālabhanāni
Instrumentalsamālabhanena samālabhanābhyām samālabhanaiḥ
Dativesamālabhanāya samālabhanābhyām samālabhanebhyaḥ
Ablativesamālabhanāt samālabhanābhyām samālabhanebhyaḥ
Genitivesamālabhanasya samālabhanayoḥ samālabhanānām
Locativesamālabhane samālabhanayoḥ samālabhaneṣu

Compound samālabhana -

Adverb -samālabhanam -samālabhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria