Declension table of ?samālabdhā

Deva

FeminineSingularDualPlural
Nominativesamālabdhā samālabdhe samālabdhāḥ
Vocativesamālabdhe samālabdhe samālabdhāḥ
Accusativesamālabdhām samālabdhe samālabdhāḥ
Instrumentalsamālabdhayā samālabdhābhyām samālabdhābhiḥ
Dativesamālabdhāyai samālabdhābhyām samālabdhābhyaḥ
Ablativesamālabdhāyāḥ samālabdhābhyām samālabdhābhyaḥ
Genitivesamālabdhāyāḥ samālabdhayoḥ samālabdhānām
Locativesamālabdhāyām samālabdhayoḥ samālabdhāsu

Adverb -samālabdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria