Declension table of ?samākuñcitā

Deva

FeminineSingularDualPlural
Nominativesamākuñcitā samākuñcite samākuñcitāḥ
Vocativesamākuñcite samākuñcite samākuñcitāḥ
Accusativesamākuñcitām samākuñcite samākuñcitāḥ
Instrumentalsamākuñcitayā samākuñcitābhyām samākuñcitābhiḥ
Dativesamākuñcitāyai samākuñcitābhyām samākuñcitābhyaḥ
Ablativesamākuñcitāyāḥ samākuñcitābhyām samākuñcitābhyaḥ
Genitivesamākuñcitāyāḥ samākuñcitayoḥ samākuñcitānām
Locativesamākuñcitāyām samākuñcitayoḥ samākuñcitāsu

Adverb -samākuñcitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria