Declension table of ?samākuñcita

Deva

MasculineSingularDualPlural
Nominativesamākuñcitaḥ samākuñcitau samākuñcitāḥ
Vocativesamākuñcita samākuñcitau samākuñcitāḥ
Accusativesamākuñcitam samākuñcitau samākuñcitān
Instrumentalsamākuñcitena samākuñcitābhyām samākuñcitaiḥ samākuñcitebhiḥ
Dativesamākuñcitāya samākuñcitābhyām samākuñcitebhyaḥ
Ablativesamākuñcitāt samākuñcitābhyām samākuñcitebhyaḥ
Genitivesamākuñcitasya samākuñcitayoḥ samākuñcitānām
Locativesamākuñcite samākuñcitayoḥ samākuñciteṣu

Compound samākuñcita -

Adverb -samākuñcitam -samākuñcitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria