Declension table of ?samākruṣṭa

Deva

MasculineSingularDualPlural
Nominativesamākruṣṭaḥ samākruṣṭau samākruṣṭāḥ
Vocativesamākruṣṭa samākruṣṭau samākruṣṭāḥ
Accusativesamākruṣṭam samākruṣṭau samākruṣṭān
Instrumentalsamākruṣṭena samākruṣṭābhyām samākruṣṭaiḥ samākruṣṭebhiḥ
Dativesamākruṣṭāya samākruṣṭābhyām samākruṣṭebhyaḥ
Ablativesamākruṣṭāt samākruṣṭābhyām samākruṣṭebhyaḥ
Genitivesamākruṣṭasya samākruṣṭayoḥ samākruṣṭānām
Locativesamākruṣṭe samākruṣṭayoḥ samākruṣṭeṣu

Compound samākruṣṭa -

Adverb -samākruṣṭam -samākruṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria