Declension table of ?samākrandana

Deva

NeuterSingularDualPlural
Nominativesamākrandanam samākrandane samākrandanāni
Vocativesamākrandana samākrandane samākrandanāni
Accusativesamākrandanam samākrandane samākrandanāni
Instrumentalsamākrandanena samākrandanābhyām samākrandanaiḥ
Dativesamākrandanāya samākrandanābhyām samākrandanebhyaḥ
Ablativesamākrandanāt samākrandanābhyām samākrandanebhyaḥ
Genitivesamākrandanasya samākrandanayoḥ samākrandanānām
Locativesamākrandane samākrandanayoḥ samākrandaneṣu

Compound samākrandana -

Adverb -samākrandanam -samākrandanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria