Declension table of ?samākramaṇa

Deva

NeuterSingularDualPlural
Nominativesamākramaṇam samākramaṇe samākramaṇāni
Vocativesamākramaṇa samākramaṇe samākramaṇāni
Accusativesamākramaṇam samākramaṇe samākramaṇāni
Instrumentalsamākramaṇena samākramaṇābhyām samākramaṇaiḥ
Dativesamākramaṇāya samākramaṇābhyām samākramaṇebhyaḥ
Ablativesamākramaṇāt samākramaṇābhyām samākramaṇebhyaḥ
Genitivesamākramaṇasya samākramaṇayoḥ samākramaṇānām
Locativesamākramaṇe samākramaṇayoḥ samākramaṇeṣu

Compound samākramaṇa -

Adverb -samākramaṇam -samākramaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria