Declension table of ?samākrāntā

Deva

FeminineSingularDualPlural
Nominativesamākrāntā samākrānte samākrāntāḥ
Vocativesamākrānte samākrānte samākrāntāḥ
Accusativesamākrāntām samākrānte samākrāntāḥ
Instrumentalsamākrāntayā samākrāntābhyām samākrāntābhiḥ
Dativesamākrāntāyai samākrāntābhyām samākrāntābhyaḥ
Ablativesamākrāntāyāḥ samākrāntābhyām samākrāntābhyaḥ
Genitivesamākrāntāyāḥ samākrāntayoḥ samākrāntānām
Locativesamākrāntāyām samākrāntayoḥ samākrāntāsu

Adverb -samākrāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria