Declension table of samākrāntaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | samākrāntaḥ | samākrāntau | samākrāntāḥ |
Vocative | samākrānta | samākrāntau | samākrāntāḥ |
Accusative | samākrāntam | samākrāntau | samākrāntān |
Instrumental | samākrāntena | samākrāntābhyām | samākrāntaiḥ |
Dative | samākrāntāya | samākrāntābhyām | samākrāntebhyaḥ |
Ablative | samākrāntāt | samākrāntābhyām | samākrāntebhyaḥ |
Genitive | samākrāntasya | samākrāntayoḥ | samākrāntānām |
Locative | samākrānte | samākrāntayoḥ | samākrānteṣu |