Declension table of ?samākrānta

Deva

MasculineSingularDualPlural
Nominativesamākrāntaḥ samākrāntau samākrāntāḥ
Vocativesamākrānta samākrāntau samākrāntāḥ
Accusativesamākrāntam samākrāntau samākrāntān
Instrumentalsamākrāntena samākrāntābhyām samākrāntaiḥ samākrāntebhiḥ
Dativesamākrāntāya samākrāntābhyām samākrāntebhyaḥ
Ablativesamākrāntāt samākrāntābhyām samākrāntebhyaḥ
Genitivesamākrāntasya samākrāntayoḥ samākrāntānām
Locativesamākrānte samākrāntayoḥ samākrānteṣu

Compound samākrānta -

Adverb -samākrāntam -samākrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria