Declension table of ?samākīrṇa

Deva

NeuterSingularDualPlural
Nominativesamākīrṇam samākīrṇe samākīrṇāni
Vocativesamākīrṇa samākīrṇe samākīrṇāni
Accusativesamākīrṇam samākīrṇe samākīrṇāni
Instrumentalsamākīrṇena samākīrṇābhyām samākīrṇaiḥ
Dativesamākīrṇāya samākīrṇābhyām samākīrṇebhyaḥ
Ablativesamākīrṇāt samākīrṇābhyām samākīrṇebhyaḥ
Genitivesamākīrṇasya samākīrṇayoḥ samākīrṇānām
Locativesamākīrṇe samākīrṇayoḥ samākīrṇeṣu

Compound samākīrṇa -

Adverb -samākīrṇam -samākīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria