Declension table of ?samākhyāya

Deva

MasculineSingularDualPlural
Nominativesamākhyāyaḥ samākhyāyau samākhyāyāḥ
Vocativesamākhyāya samākhyāyau samākhyāyāḥ
Accusativesamākhyāyam samākhyāyau samākhyāyān
Instrumentalsamākhyāyena samākhyāyābhyām samākhyāyaiḥ samākhyāyebhiḥ
Dativesamākhyāyāya samākhyāyābhyām samākhyāyebhyaḥ
Ablativesamākhyāyāt samākhyāyābhyām samākhyāyebhyaḥ
Genitivesamākhyāyasya samākhyāyayoḥ samākhyāyānām
Locativesamākhyāye samākhyāyayoḥ samākhyāyeṣu

Compound samākhyāya -

Adverb -samākhyāyam -samākhyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria