Declension table of ?samākhyāta

Deva

MasculineSingularDualPlural
Nominativesamākhyātaḥ samākhyātau samākhyātāḥ
Vocativesamākhyāta samākhyātau samākhyātāḥ
Accusativesamākhyātam samākhyātau samākhyātān
Instrumentalsamākhyātena samākhyātābhyām samākhyātaiḥ samākhyātebhiḥ
Dativesamākhyātāya samākhyātābhyām samākhyātebhyaḥ
Ablativesamākhyātāt samākhyātābhyām samākhyātebhyaḥ
Genitivesamākhyātasya samākhyātayoḥ samākhyātānām
Locativesamākhyāte samākhyātayoḥ samākhyāteṣu

Compound samākhyāta -

Adverb -samākhyātam -samākhyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria