Declension table of ?samākara

Deva

NeuterSingularDualPlural
Nominativesamākaram samākare samākarāṇi
Vocativesamākara samākare samākarāṇi
Accusativesamākaram samākare samākarāṇi
Instrumentalsamākareṇa samākarābhyām samākaraiḥ
Dativesamākarāya samākarābhyām samākarebhyaḥ
Ablativesamākarāt samākarābhyām samākarebhyaḥ
Genitivesamākarasya samākarayoḥ samākarāṇām
Locativesamākare samākarayoḥ samākareṣu

Compound samākara -

Adverb -samākaram -samākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria