Declension table of ?samākara

Deva

MasculineSingularDualPlural
Nominativesamākaraḥ samākarau samākarāḥ
Vocativesamākara samākarau samākarāḥ
Accusativesamākaram samākarau samākarān
Instrumentalsamākareṇa samākarābhyām samākaraiḥ samākarebhiḥ
Dativesamākarāya samākarābhyām samākarebhyaḥ
Ablativesamākarāt samākarābhyām samākarebhyaḥ
Genitivesamākarasya samākarayoḥ samākarāṇām
Locativesamākare samākarayoḥ samākareṣu

Compound samākara -

Adverb -samākaram -samākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria