Declension table of ?samākarṣin

Deva

NeuterSingularDualPlural
Nominativesamākarṣi samākarṣiṇī samākarṣīṇi
Vocativesamākarṣin samākarṣi samākarṣiṇī samākarṣīṇi
Accusativesamākarṣi samākarṣiṇī samākarṣīṇi
Instrumentalsamākarṣiṇā samākarṣibhyām samākarṣibhiḥ
Dativesamākarṣiṇe samākarṣibhyām samākarṣibhyaḥ
Ablativesamākarṣiṇaḥ samākarṣibhyām samākarṣibhyaḥ
Genitivesamākarṣiṇaḥ samākarṣiṇoḥ samākarṣiṇām
Locativesamākarṣiṇi samākarṣiṇoḥ samākarṣiṣu

Compound samākarṣi -

Adverb -samākarṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria