Declension table of ?samākarṣiṇī

Deva

FeminineSingularDualPlural
Nominativesamākarṣiṇī samākarṣiṇyau samākarṣiṇyaḥ
Vocativesamākarṣiṇi samākarṣiṇyau samākarṣiṇyaḥ
Accusativesamākarṣiṇīm samākarṣiṇyau samākarṣiṇīḥ
Instrumentalsamākarṣiṇyā samākarṣiṇībhyām samākarṣiṇībhiḥ
Dativesamākarṣiṇyai samākarṣiṇībhyām samākarṣiṇībhyaḥ
Ablativesamākarṣiṇyāḥ samākarṣiṇībhyām samākarṣiṇībhyaḥ
Genitivesamākarṣiṇyāḥ samākarṣiṇyoḥ samākarṣiṇīnām
Locativesamākarṣiṇyām samākarṣiṇyoḥ samākarṣiṇīṣu

Compound samākarṣiṇi - samākarṣiṇī -

Adverb -samākarṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria