Declension table of samākarṣaṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | samākarṣaṇam | samākarṣaṇe | samākarṣaṇāni |
Vocative | samākarṣaṇa | samākarṣaṇe | samākarṣaṇāni |
Accusative | samākarṣaṇam | samākarṣaṇe | samākarṣaṇāni |
Instrumental | samākarṣaṇena | samākarṣaṇābhyām | samākarṣaṇaiḥ |
Dative | samākarṣaṇāya | samākarṣaṇābhyām | samākarṣaṇebhyaḥ |
Ablative | samākarṣaṇāt | samākarṣaṇābhyām | samākarṣaṇebhyaḥ |
Genitive | samākarṣaṇasya | samākarṣaṇayoḥ | samākarṣaṇānām |
Locative | samākarṣaṇe | samākarṣaṇayoḥ | samākarṣaṇeṣu |