Declension table of ?samākarṣaṇa

Deva

NeuterSingularDualPlural
Nominativesamākarṣaṇam samākarṣaṇe samākarṣaṇāni
Vocativesamākarṣaṇa samākarṣaṇe samākarṣaṇāni
Accusativesamākarṣaṇam samākarṣaṇe samākarṣaṇāni
Instrumentalsamākarṣaṇena samākarṣaṇābhyām samākarṣaṇaiḥ
Dativesamākarṣaṇāya samākarṣaṇābhyām samākarṣaṇebhyaḥ
Ablativesamākarṣaṇāt samākarṣaṇābhyām samākarṣaṇebhyaḥ
Genitivesamākarṣaṇasya samākarṣaṇayoḥ samākarṣaṇānām
Locativesamākarṣaṇe samākarṣaṇayoḥ samākarṣaṇeṣu

Compound samākarṣaṇa -

Adverb -samākarṣaṇam -samākarṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria