Declension table of samākṣiptāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | samākṣiptā | samākṣipte | samākṣiptāḥ |
Vocative | samākṣipte | samākṣipte | samākṣiptāḥ |
Accusative | samākṣiptām | samākṣipte | samākṣiptāḥ |
Instrumental | samākṣiptayā | samākṣiptābhyām | samākṣiptābhiḥ |
Dative | samākṣiptāyai | samākṣiptābhyām | samākṣiptābhyaḥ |
Ablative | samākṣiptāyāḥ | samākṣiptābhyām | samākṣiptābhyaḥ |
Genitive | samākṣiptāyāḥ | samākṣiptayoḥ | samākṣiptānām |
Locative | samākṣiptāyām | samākṣiptayoḥ | samākṣiptāsu |