Declension table of ?samākṣiptā

Deva

FeminineSingularDualPlural
Nominativesamākṣiptā samākṣipte samākṣiptāḥ
Vocativesamākṣipte samākṣipte samākṣiptāḥ
Accusativesamākṣiptām samākṣipte samākṣiptāḥ
Instrumentalsamākṣiptayā samākṣiptābhyām samākṣiptābhiḥ
Dativesamākṣiptāyai samākṣiptābhyām samākṣiptābhyaḥ
Ablativesamākṣiptāyāḥ samākṣiptābhyām samākṣiptābhyaḥ
Genitivesamākṣiptāyāḥ samākṣiptayoḥ samākṣiptānām
Locativesamākṣiptāyām samākṣiptayoḥ samākṣiptāsu

Adverb -samākṣiptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria