Declension table of ?samākṣipta

Deva

NeuterSingularDualPlural
Nominativesamākṣiptam samākṣipte samākṣiptāni
Vocativesamākṣipta samākṣipte samākṣiptāni
Accusativesamākṣiptam samākṣipte samākṣiptāni
Instrumentalsamākṣiptena samākṣiptābhyām samākṣiptaiḥ
Dativesamākṣiptāya samākṣiptābhyām samākṣiptebhyaḥ
Ablativesamākṣiptāt samākṣiptābhyām samākṣiptebhyaḥ
Genitivesamākṣiptasya samākṣiptayoḥ samākṣiptānām
Locativesamākṣipte samākṣiptayoḥ samākṣipteṣu

Compound samākṣipta -

Adverb -samākṣiptam -samākṣiptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria