Declension table of ?samākṣipta

Deva

MasculineSingularDualPlural
Nominativesamākṣiptaḥ samākṣiptau samākṣiptāḥ
Vocativesamākṣipta samākṣiptau samākṣiptāḥ
Accusativesamākṣiptam samākṣiptau samākṣiptān
Instrumentalsamākṣiptena samākṣiptābhyām samākṣiptaiḥ samākṣiptebhiḥ
Dativesamākṣiptāya samākṣiptābhyām samākṣiptebhyaḥ
Ablativesamākṣiptāt samākṣiptābhyām samākṣiptebhyaḥ
Genitivesamākṣiptasya samākṣiptayoḥ samākṣiptānām
Locativesamākṣipte samākṣiptayoḥ samākṣipteṣu

Compound samākṣipta -

Adverb -samākṣiptam -samākṣiptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria