Declension table of ?samākṣarapadakrama

Deva

NeuterSingularDualPlural
Nominativesamākṣarapadakramam samākṣarapadakrame samākṣarapadakramāṇi
Vocativesamākṣarapadakrama samākṣarapadakrame samākṣarapadakramāṇi
Accusativesamākṣarapadakramam samākṣarapadakrame samākṣarapadakramāṇi
Instrumentalsamākṣarapadakrameṇa samākṣarapadakramābhyām samākṣarapadakramaiḥ
Dativesamākṣarapadakramāya samākṣarapadakramābhyām samākṣarapadakramebhyaḥ
Ablativesamākṣarapadakramāt samākṣarapadakramābhyām samākṣarapadakramebhyaḥ
Genitivesamākṣarapadakramasya samākṣarapadakramayoḥ samākṣarapadakramāṇām
Locativesamākṣarapadakrame samākṣarapadakramayoḥ samākṣarapadakrameṣu

Compound samākṣarapadakrama -

Adverb -samākṣarapadakramam -samākṣarapadakramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria