Declension table of ?samākṣarā

Deva

FeminineSingularDualPlural
Nominativesamākṣarā samākṣare samākṣarāḥ
Vocativesamākṣare samākṣare samākṣarāḥ
Accusativesamākṣarām samākṣare samākṣarāḥ
Instrumentalsamākṣarayā samākṣarābhyām samākṣarābhiḥ
Dativesamākṣarāyai samākṣarābhyām samākṣarābhyaḥ
Ablativesamākṣarāyāḥ samākṣarābhyām samākṣarābhyaḥ
Genitivesamākṣarāyāḥ samākṣarayoḥ samākṣarāṇām
Locativesamākṣarāyām samākṣarayoḥ samākṣarāsu

Adverb -samākṣaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria