Declension table of ?samākṛṣṭā

Deva

FeminineSingularDualPlural
Nominativesamākṛṣṭā samākṛṣṭe samākṛṣṭāḥ
Vocativesamākṛṣṭe samākṛṣṭe samākṛṣṭāḥ
Accusativesamākṛṣṭām samākṛṣṭe samākṛṣṭāḥ
Instrumentalsamākṛṣṭayā samākṛṣṭābhyām samākṛṣṭābhiḥ
Dativesamākṛṣṭāyai samākṛṣṭābhyām samākṛṣṭābhyaḥ
Ablativesamākṛṣṭāyāḥ samākṛṣṭābhyām samākṛṣṭābhyaḥ
Genitivesamākṛṣṭāyāḥ samākṛṣṭayoḥ samākṛṣṭānām
Locativesamākṛṣṭāyām samākṛṣṭayoḥ samākṛṣṭāsu

Adverb -samākṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria