Declension table of ?samākṛṣṭa

Deva

NeuterSingularDualPlural
Nominativesamākṛṣṭam samākṛṣṭe samākṛṣṭāni
Vocativesamākṛṣṭa samākṛṣṭe samākṛṣṭāni
Accusativesamākṛṣṭam samākṛṣṭe samākṛṣṭāni
Instrumentalsamākṛṣṭena samākṛṣṭābhyām samākṛṣṭaiḥ
Dativesamākṛṣṭāya samākṛṣṭābhyām samākṛṣṭebhyaḥ
Ablativesamākṛṣṭāt samākṛṣṭābhyām samākṛṣṭebhyaḥ
Genitivesamākṛṣṭasya samākṛṣṭayoḥ samākṛṣṭānām
Locativesamākṛṣṭe samākṛṣṭayoḥ samākṛṣṭeṣu

Compound samākṛṣṭa -

Adverb -samākṛṣṭam -samākṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria