Declension table of ?samājñaptā

Deva

FeminineSingularDualPlural
Nominativesamājñaptā samājñapte samājñaptāḥ
Vocativesamājñapte samājñapte samājñaptāḥ
Accusativesamājñaptām samājñapte samājñaptāḥ
Instrumentalsamājñaptayā samājñaptābhyām samājñaptābhiḥ
Dativesamājñaptāyai samājñaptābhyām samājñaptābhyaḥ
Ablativesamājñaptāyāḥ samājñaptābhyām samājñaptābhyaḥ
Genitivesamājñaptāyāḥ samājñaptayoḥ samājñaptānām
Locativesamājñaptāyām samājñaptayoḥ samājñaptāsu

Adverb -samājñaptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria