Declension table of ?samājñapta

Deva

NeuterSingularDualPlural
Nominativesamājñaptam samājñapte samājñaptāni
Vocativesamājñapta samājñapte samājñaptāni
Accusativesamājñaptam samājñapte samājñaptāni
Instrumentalsamājñaptena samājñaptābhyām samājñaptaiḥ
Dativesamājñaptāya samājñaptābhyām samājñaptebhyaḥ
Ablativesamājñaptāt samājñaptābhyām samājñaptebhyaḥ
Genitivesamājñaptasya samājñaptayoḥ samājñaptānām
Locativesamājñapte samājñaptayoḥ samājñapteṣu

Compound samājñapta -

Adverb -samājñaptam -samājñaptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria