Declension table of ?samājñātā

Deva

FeminineSingularDualPlural
Nominativesamājñātā samājñāte samājñātāḥ
Vocativesamājñāte samājñāte samājñātāḥ
Accusativesamājñātām samājñāte samājñātāḥ
Instrumentalsamājñātayā samājñātābhyām samājñātābhiḥ
Dativesamājñātāyai samājñātābhyām samājñātābhyaḥ
Ablativesamājñātāyāḥ samājñātābhyām samājñātābhyaḥ
Genitivesamājñātāyāḥ samājñātayoḥ samājñātānām
Locativesamājñātāyām samājñātayoḥ samājñātāsu

Adverb -samājñātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria