Declension table of ?samājñāta

Deva

NeuterSingularDualPlural
Nominativesamājñātam samājñāte samājñātāni
Vocativesamājñāta samājñāte samājñātāni
Accusativesamājñātam samājñāte samājñātāni
Instrumentalsamājñātena samājñātābhyām samājñātaiḥ
Dativesamājñātāya samājñātābhyām samājñātebhyaḥ
Ablativesamājñātāt samājñātābhyām samājñātebhyaḥ
Genitivesamājñātasya samājñātayoḥ samājñātānām
Locativesamājñāte samājñātayoḥ samājñāteṣu

Compound samājñāta -

Adverb -samājñātam -samājñātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria