Declension table of samājñātaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | samājñātam | samājñāte | samājñātāni |
Vocative | samājñāta | samājñāte | samājñātāni |
Accusative | samājñātam | samājñāte | samājñātāni |
Instrumental | samājñātena | samājñātābhyām | samājñātaiḥ |
Dative | samājñātāya | samājñātābhyām | samājñātebhyaḥ |
Ablative | samājñātāt | samājñātābhyām | samājñātebhyaḥ |
Genitive | samājñātasya | samājñātayoḥ | samājñātānām |
Locative | samājñāte | samājñātayoḥ | samājñāteṣu |