Declension table of ?samājñāta

Deva

MasculineSingularDualPlural
Nominativesamājñātaḥ samājñātau samājñātāḥ
Vocativesamājñāta samājñātau samājñātāḥ
Accusativesamājñātam samājñātau samājñātān
Instrumentalsamājñātena samājñātābhyām samājñātaiḥ samājñātebhiḥ
Dativesamājñātāya samājñātābhyām samājñātebhyaḥ
Ablativesamājñātāt samājñātābhyām samājñātebhyaḥ
Genitivesamājñātasya samājñātayoḥ samājñātānām
Locativesamājñāte samājñātayoḥ samājñāteṣu

Compound samājñāta -

Adverb -samājñātam -samājñātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria